निर् + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीराखतात् / नीराखताद् / नीराखतु
नीराखताम्
नीराखन्तु
मध्यम
नीराखतात् / नीराखताद् / नीराख
नीराखतम्
नीराखत
उत्तम
नीराखाणि
नीराखाव
नीराखाम