निर् + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरराखिष्यत् / निरराखिष्यद्
निरराखिष्यताम्
निरराखिष्यन्
मध्यम
निरराखिष्यः
निरराखिष्यतम्
निरराखिष्यत
उत्तम
निरराखिष्यम्
निरराखिष्याव
निरराखिष्याम