निर् + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीराखिता
नीराखितारौ
नीराखितारः
मध्यम
नीराखितासि
नीराखितास्थः
नीराखितास्थ
उत्तम
नीराखितास्मि
नीराखितास्वः
नीराखितास्मः