निर् + राख् धातुरूपाणि - राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीराखति
नीराखतः
नीराखन्ति
मध्यम
नीराखसि
नीराखथः
नीराखथ
उत्तम
नीराखामि
नीराखावः
नीराखामः