निर् + रद् धातुरूपाणि - रदँ विलेखने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नीरराद
नीरेदतुः
नीरेदुः
मध्यम
नीरेदिथ
नीरेदथुः
नीरेद
उत्तम
नीररद / नीरराद
नीरेदिव
नीरेदिम