निर् + युङ्ग् धातुरूपाणि - युगिँ वर्जने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युङ्गति
निर्युङ्गतः
निर्युङ्गन्ति
मध्यम
निर्युङ्गसि
निर्युङ्गथः
निर्युङ्गथ
उत्तम
निर्युङ्गामि
निर्युङ्गावः
निर्युङ्गामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युयुङ्ग
निर्युयुङ्गतुः
निर्युयुङ्गुः
मध्यम
निर्युयुङ्गिथ
निर्युयुङ्गथुः
निर्युयुङ्ग
उत्तम
निर्युयुङ्ग
निर्युयुङ्गिव
निर्युयुङ्गिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युङ्गिता
निर्युङ्गितारौ
निर्युङ्गितारः
मध्यम
निर्युङ्गितासि
निर्युङ्गितास्थः
निर्युङ्गितास्थ
उत्तम
निर्युङ्गितास्मि
निर्युङ्गितास्वः
निर्युङ्गितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युङ्गिष्यति
निर्युङ्गिष्यतः
निर्युङ्गिष्यन्ति
मध्यम
निर्युङ्गिष्यसि
निर्युङ्गिष्यथः
निर्युङ्गिष्यथ
उत्तम
निर्युङ्गिष्यामि
निर्युङ्गिष्यावः
निर्युङ्गिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युङ्गतात् / निर्युङ्गताद् / निर्युङ्गतु
निर्युङ्गताम्
निर्युङ्गन्तु
मध्यम
निर्युङ्गतात् / निर्युङ्गताद् / निर्युङ्ग
निर्युङ्गतम्
निर्युङ्गत
उत्तम
निर्युङ्गाणि
निर्युङ्गाव
निर्युङ्गाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरयुङ्गत् / निरयुङ्गद्
निरयुङ्गताम्
निरयुङ्गन्
मध्यम
निरयुङ्गः
निरयुङ्गतम्
निरयुङ्गत
उत्तम
निरयुङ्गम्
निरयुङ्गाव
निरयुङ्गाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युङ्गेत् / निर्युङ्गेद्
निर्युङ्गेताम्
निर्युङ्गेयुः
मध्यम
निर्युङ्गेः
निर्युङ्गेतम्
निर्युङ्गेत
उत्तम
निर्युङ्गेयम्
निर्युङ्गेव
निर्युङ्गेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्युङ्ग्यात् / निर्युङ्ग्याद्
निर्युङ्ग्यास्ताम्
निर्युङ्ग्यासुः
मध्यम
निर्युङ्ग्याः
निर्युङ्ग्यास्तम्
निर्युङ्ग्यास्त
उत्तम
निर्युङ्ग्यासम्
निर्युङ्ग्यास्व
निर्युङ्ग्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरयुङ्गीत् / निरयुङ्गीद्
निरयुङ्गिष्टाम्
निरयुङ्गिषुः
मध्यम
निरयुङ्गीः
निरयुङ्गिष्टम्
निरयुङ्गिष्ट
उत्तम
निरयुङ्गिषम्
निरयुङ्गिष्व
निरयुङ्गिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरयुङ्गिष्यत् / निरयुङ्गिष्यद्
निरयुङ्गिष्यताम्
निरयुङ्गिष्यन्
मध्यम
निरयुङ्गिष्यः
निरयुङ्गिष्यतम्
निरयुङ्गिष्यत
उत्तम
निरयुङ्गिष्यम्
निरयुङ्गिष्याव
निरयुङ्गिष्याम