निर् + नन्द् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्नन्दिता
निर्नन्दितारौ
निर्नन्दितारः
मध्यम
निर्नन्दितासे
निर्नन्दितासाथे
निर्नन्दिताध्वे
उत्तम
निर्नन्दिताहे
निर्नन्दितास्वहे
निर्नन्दितास्महे