निर् + नन्द् धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरनन्दि
निरनन्दिषाताम्
निरनन्दिषत
मध्यम
निरनन्दिष्ठाः
निरनन्दिषाथाम्
निरनन्दिढ्वम्
उत्तम
निरनन्दिषि
निरनन्दिष्वहि
निरनन्दिष्महि