निर् + नन्द् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्नन्दिषीष्ट
निर्नन्दिषीयास्ताम्
निर्नन्दिषीरन्
मध्यम
निर्नन्दिषीष्ठाः
निर्नन्दिषीयास्थाम्
निर्नन्दिषीध्वम्
उत्तम
निर्नन्दिषीय
निर्नन्दिषीवहि
निर्नन्दिषीमहि