निर् + नन्द् धातुरूपाणि

टुनदिँ समृद्धौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नन्दति
निर्नन्दतः
निर्नन्दन्ति
मध्यम
निर्नन्दसि
निर्नन्दथः
निर्नन्दथ
उत्तम
निर्नन्दामि
निर्नन्दावः
निर्नन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्ननन्द
निर्ननन्दतुः
निर्ननन्दुः
मध्यम
निर्ननन्दिथ
निर्ननन्दथुः
निर्ननन्द
उत्तम
निर्ननन्द
निर्ननन्दिव
निर्ननन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नन्दिता
निर्नन्दितारौ
निर्नन्दितारः
मध्यम
निर्नन्दितासि
निर्नन्दितास्थः
निर्नन्दितास्थ
उत्तम
निर्नन्दितास्मि
निर्नन्दितास्वः
निर्नन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नन्दिष्यति
निर्नन्दिष्यतः
निर्नन्दिष्यन्ति
मध्यम
निर्नन्दिष्यसि
निर्नन्दिष्यथः
निर्नन्दिष्यथ
उत्तम
निर्नन्दिष्यामि
निर्नन्दिष्यावः
निर्नन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नन्दतात् / निर्नन्दताद् / निर्नन्दतु
निर्नन्दताम्
निर्नन्दन्तु
मध्यम
निर्नन्दतात् / निर्नन्दताद् / निर्नन्द
निर्नन्दतम्
निर्नन्दत
उत्तम
निर्नन्दानि
निर्नन्दाव
निर्नन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनन्दत् / निरनन्दद्
निरनन्दताम्
निरनन्दन्
मध्यम
निरनन्दः
निरनन्दतम्
निरनन्दत
उत्तम
निरनन्दम्
निरनन्दाव
निरनन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नन्देत् / निर्नन्देद्
निर्नन्देताम्
निर्नन्देयुः
मध्यम
निर्नन्देः
निर्नन्देतम्
निर्नन्देत
उत्तम
निर्नन्देयम्
निर्नन्देव
निर्नन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्नन्द्यात् / निर्नन्द्याद्
निर्नन्द्यास्ताम्
निर्नन्द्यासुः
मध्यम
निर्नन्द्याः
निर्नन्द्यास्तम्
निर्नन्द्यास्त
उत्तम
निर्नन्द्यासम्
निर्नन्द्यास्व
निर्नन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनन्दीत् / निरनन्दीद्
निरनन्दिष्टाम्
निरनन्दिषुः
मध्यम
निरनन्दीः
निरनन्दिष्टम्
निरनन्दिष्ट
उत्तम
निरनन्दिषम्
निरनन्दिष्व
निरनन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरनन्दिष्यत् / निरनन्दिष्यद्
निरनन्दिष्यताम्
निरनन्दिष्यन्
मध्यम
निरनन्दिष्यः
निरनन्दिष्यतम्
निरनन्दिष्यत
उत्तम
निरनन्दिष्यम्
निरनन्दिष्याव
निरनन्दिष्याम