निर् + नन्द् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्नन्देत् / निर्नन्देद्
निर्नन्देताम्
निर्नन्देयुः
मध्यम
निर्नन्देः
निर्नन्देतम्
निर्नन्देत
उत्तम
निर्नन्देयम्
निर्नन्देव
निर्नन्देम