निर् + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्नन्दतात् / निर्नन्दताद् / निर्नन्दतु
निर्नन्दताम्
निर्नन्दन्तु
मध्यम
निर्नन्दतात् / निर्नन्दताद् / निर्नन्द
निर्नन्दतम्
निर्नन्दत
उत्तम
निर्नन्दानि
निर्नन्दाव
निर्नन्दाम