निर् + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरनन्दिष्यत् / निरनन्दिष्यद्
निरनन्दिष्यताम्
निरनन्दिष्यन्
मध्यम
निरनन्दिष्यः
निरनन्दिष्यतम्
निरनन्दिष्यत
उत्तम
निरनन्दिष्यम्
निरनन्दिष्याव
निरनन्दिष्याम