निर् + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्नन्दिता
निर्नन्दितारौ
निर्नन्दितारः
मध्यम
निर्नन्दितासि
निर्नन्दितास्थः
निर्नन्दितास्थ
उत्तम
निर्नन्दितास्मि
निर्नन्दितास्वः
निर्नन्दितास्मः