निर् + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरनन्दीत् / निरनन्दीद्
निरनन्दिष्टाम्
निरनन्दिषुः
मध्यम
निरनन्दीः
निरनन्दिष्टम्
निरनन्दिष्ट
उत्तम
निरनन्दिषम्
निरनन्दिष्व
निरनन्दिष्म