निर् + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्ननन्द
निर्ननन्दतुः
निर्ननन्दुः
मध्यम
निर्ननन्दिथ
निर्ननन्दथुः
निर्ननन्द
उत्तम
निर्ननन्द
निर्ननन्दिव
निर्ननन्दिम