निर् + नन्द् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरनन्दत् / निरनन्दद्
निरनन्दताम्
निरनन्दन्
मध्यम
निरनन्दः
निरनन्दतम्
निरनन्दत
उत्तम
निरनन्दम्
निरनन्दाव
निरनन्दाम