निर् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरणङ्खिष्यत
निरणङ्खिष्येताम्
निरणङ्खिष्यन्त
मध्यम
निरणङ्खिष्यथाः
निरणङ्खिष्येथाम्
निरणङ्खिष्यध्वम्
उत्तम
निरणङ्खिष्ये
निरणङ्खिष्यावहि
निरणङ्खिष्यामहि