निर् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरणङ्ख्यत
निरणङ्ख्येताम्
निरणङ्ख्यन्त
मध्यम
निरणङ्ख्यथाः
निरणङ्ख्येथाम्
निरणङ्ख्यध्वम्
उत्तम
निरणङ्ख्ये
निरणङ्ख्यावहि
निरणङ्ख्यामहि