निर् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णङ्खति
निर्णङ्खतः
निर्णङ्खन्ति
मध्यम
निर्णङ्खसि
निर्णङ्खथः
निर्णङ्खथ
उत्तम
निर्णङ्खामि
निर्णङ्खावः
निर्णङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णनङ्ख
निर्णनङ्खतुः
निर्णनङ्खुः
मध्यम
निर्णनङ्खिथ
निर्णनङ्खथुः
निर्णनङ्ख
उत्तम
निर्णनङ्ख
निर्णनङ्खिव
निर्णनङ्खिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णङ्खिता
निर्णङ्खितारौ
निर्णङ्खितारः
मध्यम
निर्णङ्खितासि
निर्णङ्खितास्थः
निर्णङ्खितास्थ
उत्तम
निर्णङ्खितास्मि
निर्णङ्खितास्वः
निर्णङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णङ्खिष्यति
निर्णङ्खिष्यतः
निर्णङ्खिष्यन्ति
मध्यम
निर्णङ्खिष्यसि
निर्णङ्खिष्यथः
निर्णङ्खिष्यथ
उत्तम
निर्णङ्खिष्यामि
निर्णङ्खिष्यावः
निर्णङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णङ्खतात् / निर्णङ्खताद् / निर्णङ्खतु
निर्णङ्खताम्
निर्णङ्खन्तु
मध्यम
निर्णङ्खतात् / निर्णङ्खताद् / निर्णङ्ख
निर्णङ्खतम्
निर्णङ्खत
उत्तम
निर्णङ्खानि
निर्णङ्खाव
निर्णङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरणङ्खत् / निरणङ्खद्
निरणङ्खताम्
निरणङ्खन्
मध्यम
निरणङ्खः
निरणङ्खतम्
निरणङ्खत
उत्तम
निरणङ्खम्
निरणङ्खाव
निरणङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णङ्खेत् / निर्णङ्खेद्
निर्णङ्खेताम्
निर्णङ्खेयुः
मध्यम
निर्णङ्खेः
निर्णङ्खेतम्
निर्णङ्खेत
उत्तम
निर्णङ्खेयम्
निर्णङ्खेव
निर्णङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्णङ्ख्यात् / निर्णङ्ख्याद्
निर्णङ्ख्यास्ताम्
निर्णङ्ख्यासुः
मध्यम
निर्णङ्ख्याः
निर्णङ्ख्यास्तम्
निर्णङ्ख्यास्त
उत्तम
निर्णङ्ख्यासम्
निर्णङ्ख्यास्व
निर्णङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरणङ्खीत् / निरणङ्खीद्
निरणङ्खिष्टाम्
निरणङ्खिषुः
मध्यम
निरणङ्खीः
निरणङ्खिष्टम्
निरणङ्खिष्ट
उत्तम
निरणङ्खिषम्
निरणङ्खिष्व
निरणङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरणङ्खिष्यत् / निरणङ्खिष्यद्
निरणङ्खिष्यताम्
निरणङ्खिष्यन्
मध्यम
निरणङ्खिष्यः
निरणङ्खिष्यतम्
निरणङ्खिष्यत
उत्तम
निरणङ्खिष्यम्
निरणङ्खिष्याव
निरणङ्खिष्याम