निर् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्णङ्खेत् / निर्णङ्खेद्
निर्णङ्खेताम्
निर्णङ्खेयुः
मध्यम
निर्णङ्खेः
निर्णङ्खेतम्
निर्णङ्खेत
उत्तम
निर्णङ्खेयम्
निर्णङ्खेव
निर्णङ्खेम