निर् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरणङ्खीत् / निरणङ्खीद्
निरणङ्खिष्टाम्
निरणङ्खिषुः
मध्यम
निरणङ्खीः
निरणङ्खिष्टम्
निरणङ्खिष्ट
उत्तम
निरणङ्खिषम्
निरणङ्खिष्व
निरणङ्खिष्म