निर् + नङ्ख् धातुरूपाणि - णखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरणङ्खत् / निरणङ्खद्
निरणङ्खताम्
निरणङ्खन्
मध्यम
निरणङ्खः
निरणङ्खतम्
निरणङ्खत
उत्तम
निरणङ्खम्
निरणङ्खाव
निरणङ्खाम