निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तिक्येत
निस्तिक्येयाताम्
निस्तिक्येरन्
मध्यम
निस्तिक्येथाः
निस्तिक्येयाथाम्
निस्तिक्येध्वम्
उत्तम
निस्तिक्येय
निस्तिक्येवहि
निस्तिक्येमहि