निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरतेकिष्यत
निरतेकिष्येताम्
निरतेकिष्यन्त
मध्यम
निरतेकिष्यथाः
निरतेकिष्येथाम्
निरतेकिष्यध्वम्
उत्तम
निरतेकिष्ये
निरतेकिष्यावहि
निरतेकिष्यामहि