निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरतिक्यत
निरतिक्येताम्
निरतिक्यन्त
मध्यम
निरतिक्यथाः
निरतिक्येथाम्
निरतिक्यध्वम्
उत्तम
निरतिक्ये
निरतिक्यावहि
निरतिक्यामहि