निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तेकते
निस्तेकेते
निस्तेकन्ते
मध्यम
निस्तेकसे
निस्तेकेथे
निस्तेकध्वे
उत्तम
निस्तेके
निस्तेकावहे
निस्तेकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तितिके
निस्तितिकाते
निस्तितिकिरे
मध्यम
निस्तितिकिषे
निस्तितिकाथे
निस्तितिकिध्वे
उत्तम
निस्तितिके
निस्तितिकिवहे
निस्तितिकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तेकिता
निस्तेकितारौ
निस्तेकितारः
मध्यम
निस्तेकितासे
निस्तेकितासाथे
निस्तेकिताध्वे
उत्तम
निस्तेकिताहे
निस्तेकितास्वहे
निस्तेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तेकिष्यते
निस्तेकिष्येते
निस्तेकिष्यन्ते
मध्यम
निस्तेकिष्यसे
निस्तेकिष्येथे
निस्तेकिष्यध्वे
उत्तम
निस्तेकिष्ये
निस्तेकिष्यावहे
निस्तेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तेकताम्
निस्तेकेताम्
निस्तेकन्ताम्
मध्यम
निस्तेकस्व
निस्तेकेथाम्
निस्तेकध्वम्
उत्तम
निस्तेकै
निस्तेकावहै
निस्तेकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतेकत
निरतेकेताम्
निरतेकन्त
मध्यम
निरतेकथाः
निरतेकेथाम्
निरतेकध्वम्
उत्तम
निरतेके
निरतेकावहि
निरतेकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तेकेत
निस्तेकेयाताम्
निस्तेकेरन्
मध्यम
निस्तेकेथाः
निस्तेकेयाथाम्
निस्तेकेध्वम्
उत्तम
निस्तेकेय
निस्तेकेवहि
निस्तेकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निस्तेकिषीष्ट
निस्तेकिषीयास्ताम्
निस्तेकिषीरन्
मध्यम
निस्तेकिषीष्ठाः
निस्तेकिषीयास्थाम्
निस्तेकिषीध्वम्
उत्तम
निस्तेकिषीय
निस्तेकिषीवहि
निस्तेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतेकिष्ट
निरतेकिषाताम्
निरतेकिषत
मध्यम
निरतेकिष्ठाः
निरतेकिषाथाम्
निरतेकिढ्वम्
उत्तम
निरतेकिषि
निरतेकिष्वहि
निरतेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरतेकिष्यत
निरतेकिष्येताम्
निरतेकिष्यन्त
मध्यम
निरतेकिष्यथाः
निरतेकिष्येथाम्
निरतेकिष्यध्वम्
उत्तम
निरतेकिष्ये
निरतेकिष्यावहि
निरतेकिष्यामहि