निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तेकेत
निस्तेकेयाताम्
निस्तेकेरन्
मध्यम
निस्तेकेथाः
निस्तेकेयाथाम्
निस्तेकेध्वम्
उत्तम
निस्तेकेय
निस्तेकेवहि
निस्तेकेमहि