निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तेकिष्यते
निस्तेकिष्येते
निस्तेकिष्यन्ते
मध्यम
निस्तेकिष्यसे
निस्तेकिष्येथे
निस्तेकिष्यध्वे
उत्तम
निस्तेकिष्ये
निस्तेकिष्यावहे
निस्तेकिष्यामहे