निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तेकिता
निस्तेकितारौ
निस्तेकितारः
मध्यम
निस्तेकितासे
निस्तेकितासाथे
निस्तेकिताध्वे
उत्तम
निस्तेकिताहे
निस्तेकितास्वहे
निस्तेकितास्महे