निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरतेकिष्ट
निरतेकिषाताम्
निरतेकिषत
मध्यम
निरतेकिष्ठाः
निरतेकिषाथाम्
निरतेकिढ्वम्
उत्तम
निरतेकिषि
निरतेकिष्वहि
निरतेकिष्महि