निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तितिके
निस्तितिकाते
निस्तितिकिरे
मध्यम
निस्तितिकिषे
निस्तितिकाथे
निस्तितिकिध्वे
उत्तम
निस्तितिके
निस्तितिकिवहे
निस्तितिकिमहे