निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरतेकत
निरतेकेताम्
निरतेकन्त
मध्यम
निरतेकथाः
निरतेकेथाम्
निरतेकध्वम्
उत्तम
निरतेके
निरतेकावहि
निरतेकामहि