निर् + तिक् धातुरूपाणि - तिकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निस्तेकिषीष्ट
निस्तेकिषीयास्ताम्
निस्तेकिषीरन्
मध्यम
निस्तेकिषीष्ठाः
निस्तेकिषीयास्थाम्
निस्तेकिषीध्वम्
उत्तम
निस्तेकिषीय
निस्तेकिषीवहि
निस्तेकिषीमहि