निर् + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरज्योतिष्यत
निरज्योतिष्येताम्
निरज्योतिष्यन्त
मध्यम
निरज्योतिष्यथाः
निरज्योतिष्येथाम्
निरज्योतिष्यध्वम्
उत्तम
निरज्योतिष्ये
निरज्योतिष्यावहि
निरज्योतिष्यामहि