निर् + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निर्ज्योतेत् / निर्ज्योतेद्
निर्ज्योतेताम्
निर्ज्योतेयुः
मध्यम
निर्ज्योतेः
निर्ज्योतेतम्
निर्ज्योतेत
उत्तम
निर्ज्योतेयम्
निर्ज्योतेव
निर्ज्योतेम