निर् + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरज्योतिष्यत् / निरज्योतिष्यद्
निरज्योतिष्यताम्
निरज्योतिष्यन्
मध्यम
निरज्योतिष्यः
निरज्योतिष्यतम्
निरज्योतिष्यत
उत्तम
निरज्योतिष्यम्
निरज्योतिष्याव
निरज्योतिष्याम