निर् + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरज्युतत् / निरज्युतद् / निरज्योतीत् / निरज्योतीद्
निरज्युतताम् / निरज्योतिष्टाम्
निरज्युतन् / निरज्योतिषुः
मध्यम
निरज्युतः / निरज्योतीः
निरज्युततम् / निरज्योतिष्टम्
निरज्युतत / निरज्योतिष्ट
उत्तम
निरज्युतम् / निरज्योतिषम्
निरज्युताव / निरज्योतिष्व
निरज्युताम / निरज्योतिष्म