निर् + जुत् धातुरूपाणि - जुतृँ भासणे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जोतते
निर्जोतेते
निर्जोतन्ते
मध्यम
निर्जोतसे
निर्जोतेथे
निर्जोतध्वे
उत्तम
निर्जोते
निर्जोतावहे
निर्जोतामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जुजुते
निर्जुजुताते
निर्जुजुतिरे
मध्यम
निर्जुजुतिषे
निर्जुजुताथे
निर्जुजुतिध्वे
उत्तम
निर्जुजुते
निर्जुजुतिवहे
निर्जुजुतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जोतिता
निर्जोतितारौ
निर्जोतितारः
मध्यम
निर्जोतितासे
निर्जोतितासाथे
निर्जोतिताध्वे
उत्तम
निर्जोतिताहे
निर्जोतितास्वहे
निर्जोतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जोतिष्यते
निर्जोतिष्येते
निर्जोतिष्यन्ते
मध्यम
निर्जोतिष्यसे
निर्जोतिष्येथे
निर्जोतिष्यध्वे
उत्तम
निर्जोतिष्ये
निर्जोतिष्यावहे
निर्जोतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जोतताम्
निर्जोतेताम्
निर्जोतन्ताम्
मध्यम
निर्जोतस्व
निर्जोतेथाम्
निर्जोतध्वम्
उत्तम
निर्जोतै
निर्जोतावहै
निर्जोतामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरजोतत
निरजोतेताम्
निरजोतन्त
मध्यम
निरजोतथाः
निरजोतेथाम्
निरजोतध्वम्
उत्तम
निरजोते
निरजोतावहि
निरजोतामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जोतेत
निर्जोतेयाताम्
निर्जोतेरन्
मध्यम
निर्जोतेथाः
निर्जोतेयाथाम्
निर्जोतेध्वम्
उत्तम
निर्जोतेय
निर्जोतेवहि
निर्जोतेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निर्जोतिषीष्ट
निर्जोतिषीयास्ताम्
निर्जोतिषीरन्
मध्यम
निर्जोतिषीष्ठाः
निर्जोतिषीयास्थाम्
निर्जोतिषीध्वम्
उत्तम
निर्जोतिषीय
निर्जोतिषीवहि
निर्जोतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरजोतिष्ट
निरजोतिषाताम्
निरजोतिषत
मध्यम
निरजोतिष्ठाः
निरजोतिषाथाम्
निरजोतिढ्वम्
उत्तम
निरजोतिषि
निरजोतिष्वहि
निरजोतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरजोतिष्यत
निरजोतिष्येताम्
निरजोतिष्यन्त
मध्यम
निरजोतिष्यथाः
निरजोतिष्येथाम्
निरजोतिष्यध्वम्
उत्तम
निरजोतिष्ये
निरजोतिष्यावहि
निरजोतिष्यामहि