निर् + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूवे / निरूर्दांबभूवे / निरूर्दामाहे
निरूर्दाञ्चक्राते / निरूर्दांचक्राते / निरूर्दाम्बभूवाते / निरूर्दांबभूवाते / निरूर्दामासाते
निरूर्दाञ्चक्रिरे / निरूर्दांचक्रिरे / निरूर्दाम्बभूविरे / निरूर्दांबभूविरे / निरूर्दामासिरे
मध्यम
निरूर्दाञ्चकृषे / निरूर्दांचकृषे / निरूर्दाम्बभूविषे / निरूर्दांबभूविषे / निरूर्दामासिषे
निरूर्दाञ्चक्राथे / निरूर्दांचक्राथे / निरूर्दाम्बभूवाथे / निरूर्दांबभूवाथे / निरूर्दामासाथे
निरूर्दाञ्चकृढ्वे / निरूर्दांचकृढ्वे / निरूर्दाम्बभूविध्वे / निरूर्दांबभूविध्वे / निरूर्दाम्बभूविढ्वे / निरूर्दांबभूविढ्वे / निरूर्दामासिध्वे
उत्तम
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूवे / निरूर्दांबभूवे / निरूर्दामाहे
निरूर्दाञ्चकृवहे / निरूर्दांचकृवहे / निरूर्दाम्बभूविवहे / निरूर्दांबभूविवहे / निरूर्दामासिवहे
निरूर्दाञ्चकृमहे / निरूर्दांचकृमहे / निरूर्दाम्बभूविमहे / निरूर्दांबभूविमहे / निरूर्दामासिमहे