निर् + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरूर्देत
निरूर्देयाताम्
निरूर्देरन्
मध्यम
निरूर्देथाः
निरूर्देयाथाम्
निरूर्देध्वम्
उत्तम
निरूर्देय
निरूर्देवहि
निरूर्देमहि