निर् + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरूर्दिता
निरूर्दितारौ
निरूर्दितारः
मध्यम
निरूर्दितासे
निरूर्दितासाथे
निरूर्दिताध्वे
उत्तम
निरूर्दिताहे
निरूर्दितास्वहे
निरूर्दितास्महे