निर् + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूव / निरूर्दांबभूव / निरूर्दामास
निरूर्दाञ्चक्राते / निरूर्दांचक्राते / निरूर्दाम्बभूवतुः / निरूर्दांबभूवतुः / निरूर्दामासतुः
निरूर्दाञ्चक्रिरे / निरूर्दांचक्रिरे / निरूर्दाम्बभूवुः / निरूर्दांबभूवुः / निरूर्दामासुः
मध्यम
निरूर्दाञ्चकृषे / निरूर्दांचकृषे / निरूर्दाम्बभूविथ / निरूर्दांबभूविथ / निरूर्दामासिथ
निरूर्दाञ्चक्राथे / निरूर्दांचक्राथे / निरूर्दाम्बभूवथुः / निरूर्दांबभूवथुः / निरूर्दामासथुः
निरूर्दाञ्चकृढ्वे / निरूर्दांचकृढ्वे / निरूर्दाम्बभूव / निरूर्दांबभूव / निरूर्दामास
उत्तम
निरूर्दाञ्चक्रे / निरूर्दांचक्रे / निरूर्दाम्बभूव / निरूर्दांबभूव / निरूर्दामास
निरूर्दाञ्चकृवहे / निरूर्दांचकृवहे / निरूर्दाम्बभूविव / निरूर्दांबभूविव / निरूर्दामासिव
निरूर्दाञ्चकृमहे / निरूर्दांचकृमहे / निरूर्दाम्बभूविम / निरूर्दांबभूविम / निरूर्दामासिम