निर् + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्खति
निरीङ्खतः
निरीङ्खन्ति
मध्यम
निरीङ्खसि
निरीङ्खथः
निरीङ्खथ
उत्तम
निरीङ्खामि
निरीङ्खावः
निरीङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्खाञ्चकार / निरीङ्खांचकार / निरीङ्खाम्बभूव / निरीङ्खांबभूव / निरीङ्खामास
निरीङ्खाञ्चक्रतुः / निरीङ्खांचक्रतुः / निरीङ्खाम्बभूवतुः / निरीङ्खांबभूवतुः / निरीङ्खामासतुः
निरीङ्खाञ्चक्रुः / निरीङ्खांचक्रुः / निरीङ्खाम्बभूवुः / निरीङ्खांबभूवुः / निरीङ्खामासुः
मध्यम
निरीङ्खाञ्चकर्थ / निरीङ्खांचकर्थ / निरीङ्खाम्बभूविथ / निरीङ्खांबभूविथ / निरीङ्खामासिथ
निरीङ्खाञ्चक्रथुः / निरीङ्खांचक्रथुः / निरीङ्खाम्बभूवथुः / निरीङ्खांबभूवथुः / निरीङ्खामासथुः
निरीङ्खाञ्चक्र / निरीङ्खांचक्र / निरीङ्खाम्बभूव / निरीङ्खांबभूव / निरीङ्खामास
उत्तम
निरीङ्खाञ्चकर / निरीङ्खांचकर / निरीङ्खाञ्चकार / निरीङ्खांचकार / निरीङ्खाम्बभूव / निरीङ्खांबभूव / निरीङ्खामास
निरीङ्खाञ्चकृव / निरीङ्खांचकृव / निरीङ्खाम्बभूविव / निरीङ्खांबभूविव / निरीङ्खामासिव
निरीङ्खाञ्चकृम / निरीङ्खांचकृम / निरीङ्खाम्बभूविम / निरीङ्खांबभूविम / निरीङ्खामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्खिता
निरीङ्खितारौ
निरीङ्खितारः
मध्यम
निरीङ्खितासि
निरीङ्खितास्थः
निरीङ्खितास्थ
उत्तम
निरीङ्खितास्मि
निरीङ्खितास्वः
निरीङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्खिष्यति
निरीङ्खिष्यतः
निरीङ्खिष्यन्ति
मध्यम
निरीङ्खिष्यसि
निरीङ्खिष्यथः
निरीङ्खिष्यथ
उत्तम
निरीङ्खिष्यामि
निरीङ्खिष्यावः
निरीङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्खतात् / निरीङ्खताद् / निरीङ्खतु
निरीङ्खताम्
निरीङ्खन्तु
मध्यम
निरीङ्खतात् / निरीङ्खताद् / निरीङ्ख
निरीङ्खतम्
निरीङ्खत
उत्तम
निरीङ्खाणि
निरीङ्खाव
निरीङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरैङ्खत् / निरैङ्खद्
निरैङ्खताम्
निरैङ्खन्
मध्यम
निरैङ्खः
निरैङ्खतम्
निरैङ्खत
उत्तम
निरैङ्खम्
निरैङ्खाव
निरैङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्खेत् / निरीङ्खेद्
निरीङ्खेताम्
निरीङ्खेयुः
मध्यम
निरीङ्खेः
निरीङ्खेतम्
निरीङ्खेत
उत्तम
निरीङ्खेयम्
निरीङ्खेव
निरीङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरीङ्ख्यात् / निरीङ्ख्याद्
निरीङ्ख्यास्ताम्
निरीङ्ख्यासुः
मध्यम
निरीङ्ख्याः
निरीङ्ख्यास्तम्
निरीङ्ख्यास्त
उत्तम
निरीङ्ख्यासम्
निरीङ्ख्यास्व
निरीङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरैङ्खीत् / निरैङ्खीद्
निरैङ्खिष्टाम्
निरैङ्खिषुः
मध्यम
निरैङ्खीः
निरैङ्खिष्टम्
निरैङ्खिष्ट
उत्तम
निरैङ्खिषम्
निरैङ्खिष्व
निरैङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
निरैङ्खिष्यत् / निरैङ्खिष्यद्
निरैङ्खिष्यताम्
निरैङ्खिष्यन्
मध्यम
निरैङ्खिष्यः
निरैङ्खिष्यतम्
निरैङ्खिष्यत
उत्तम
निरैङ्खिष्यम्
निरैङ्खिष्याव
निरैङ्खिष्याम