निर् + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरीङ्खिता
निरीङ्खितारौ
निरीङ्खितारः
मध्यम
निरीङ्खितासि
निरीङ्खितास्थः
निरीङ्खितास्थ
उत्तम
निरीङ्खितास्मि
निरीङ्खितास्वः
निरीङ्खितास्मः