निर् + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरैङ्खीत् / निरैङ्खीद्
निरैङ्खिष्टाम्
निरैङ्खिषुः
मध्यम
निरैङ्खीः
निरैङ्खिष्टम्
निरैङ्खिष्ट
उत्तम
निरैङ्खिषम्
निरैङ्खिष्व
निरैङ्खिष्म