निर् + ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निरीङ्ख्यात् / निरीङ्ख्याद्
निरीङ्ख्यास्ताम्
निरीङ्ख्यासुः
मध्यम
निरीङ्ख्याः
निरीङ्ख्यास्तम्
निरीङ्ख्यास्त
उत्तम
निरीङ्ख्यासम्
निरीङ्ख्यास्व
निरीङ्ख्यास्म