निन्द् + सन् + णिच् धातुरूपाणि - णिदिँ कुत्सायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्
लट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लिट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लोट् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
विधिलिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
आशीर्लिङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लुङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लृङ् लकारः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
लट् लकारः
एक
द्वि
बहु
प्रथम
निनिन्दिषयते
निनिन्दिषयेते
निनिन्दिषयन्ते
मध्यम
निनिन्दिषयसे
निनिन्दिषयेथे
निनिन्दिषयध्वे
उत्तम
निनिन्दिषये
निनिन्दिषयावहे
निनिन्दिषयामहे
लिट् लकारः
एक
द्वि
बहु
प्रथम
निनिन्दिषयाञ्चक्रे / निनिन्दिषयांचक्रे / निनिन्दिषयाम्बभूव / निनिन्दिषयांबभूव / निनिन्दिषयामास
निनिन्दिषयाञ्चक्राते / निनिन्दिषयांचक्राते / निनिन्दिषयाम्बभूवतुः / निनिन्दिषयांबभूवतुः / निनिन्दिषयामासतुः
निनिन्दिषयाञ्चक्रिरे / निनिन्दिषयांचक्रिरे / निनिन्दिषयाम्बभूवुः / निनिन्दिषयांबभूवुः / निनिन्दिषयामासुः
मध्यम
निनिन्दिषयाञ्चकृषे / निनिन्दिषयांचकृषे / निनिन्दिषयाम्बभूविथ / निनिन्दिषयांबभूविथ / निनिन्दिषयामासिथ
निनिन्दिषयाञ्चक्राथे / निनिन्दिषयांचक्राथे / निनिन्दिषयाम्बभूवथुः / निनिन्दिषयांबभूवथुः / निनिन्दिषयामासथुः
निनिन्दिषयाञ्चकृढ्वे / निनिन्दिषयांचकृढ्वे / निनिन्दिषयाम्बभूव / निनिन्दिषयांबभूव / निनिन्दिषयामास
उत्तम
निनिन्दिषयाञ्चक्रे / निनिन्दिषयांचक्रे / निनिन्दिषयाम्बभूव / निनिन्दिषयांबभूव / निनिन्दिषयामास
निनिन्दिषयाञ्चकृवहे / निनिन्दिषयांचकृवहे / निनिन्दिषयाम्बभूविव / निनिन्दिषयांबभूविव / निनिन्दिषयामासिव
निनिन्दिषयाञ्चकृमहे / निनिन्दिषयांचकृमहे / निनिन्दिषयाम्बभूविम / निनिन्दिषयांबभूविम / निनिन्दिषयामासिम
लुट् लकारः
एक
द्वि
बहु
प्रथम
निनिन्दिषयिता
निनिन्दिषयितारौ
निनिन्दिषयितारः
मध्यम
निनिन्दिषयितासे
निनिन्दिषयितासाथे
निनिन्दिषयिताध्वे
उत्तम
निनिन्दिषयिताहे
निनिन्दिषयितास्वहे
निनिन्दिषयितास्महे
लृट् लकारः
एक
द्वि
बहु
प्रथम
निनिन्दिषयिष्यते
निनिन्दिषयिष्येते
निनिन्दिषयिष्यन्ते
मध्यम
निनिन्दिषयिष्यसे
निनिन्दिषयिष्येथे
निनिन्दिषयिष्यध्वे
उत्तम
निनिन्दिषयिष्ये
निनिन्दिषयिष्यावहे
निनिन्दिषयिष्यामहे
लोट् लकारः
एक
द्वि
बहु
प्रथम
निनिन्दिषयताम्
निनिन्दिषयेताम्
निनिन्दिषयन्ताम्
मध्यम
निनिन्दिषयस्व
निनिन्दिषयेथाम्
निनिन्दिषयध्वम्
उत्तम
निनिन्दिषयै
निनिन्दिषयावहै
निनिन्दिषयामहै
लङ् लकारः
एक
द्वि
बहु
प्रथम
अनिनिन्दिषयत
अनिनिन्दिषयेताम्
अनिनिन्दिषयन्त
मध्यम
अनिनिन्दिषयथाः
अनिनिन्दिषयेथाम्
अनिनिन्दिषयध्वम्
उत्तम
अनिनिन्दिषये
अनिनिन्दिषयावहि
अनिनिन्दिषयामहि
विधिलिङ् लकारः
एक
द्वि
बहु
प्रथम
निनिन्दिषयेत
निनिन्दिषयेयाताम्
निनिन्दिषयेरन्
मध्यम
निनिन्दिषयेथाः
निनिन्दिषयेयाथाम्
निनिन्दिषयेध्वम्
उत्तम
निनिन्दिषयेय
निनिन्दिषयेवहि
निनिन्दिषयेमहि
आशीर्लिङ् लकारः
एक
द्वि
बहु
प्रथम
निनिन्दिषयिषीष्ट
निनिन्दिषयिषीयास्ताम्
निनिन्दिषयिषीरन्
मध्यम
निनिन्दिषयिषीष्ठाः
निनिन्दिषयिषीयास्थाम्
निनिन्दिषयिषीढ्वम् / निनिन्दिषयिषीध्वम्
उत्तम
निनिन्दिषयिषीय
निनिन्दिषयिषीवहि
निनिन्दिषयिषीमहि
लुङ् लकारः
एक
द्वि
बहु
प्रथम
अनिनिन्दिषत
अनिनिन्दिषेताम्
अनिनिन्दिषन्त
मध्यम
अनिनिन्दिषथाः
अनिनिन्दिषेथाम्
अनिनिन्दिषध्वम्
उत्तम
अनिनिन्दिषे
अनिनिन्दिषावहि
अनिनिन्दिषामहि
लृङ् लकारः
एक
द्वि
बहु
प्रथम
अनिनिन्दिषयिष्यत
अनिनिन्दिषयिष्येताम्
अनिनिन्दिषयिष्यन्त
मध्यम
अनिनिन्दिषयिष्यथाः
अनिनिन्दिषयिष्येथाम्
अनिनिन्दिषयिष्यध्वम्
उत्तम
अनिनिन्दिषयिष्ये
अनिनिन्दिषयिष्यावहि
अनिनिन्दिषयिष्यामहि