निन्द् + णिच् + सन् धातुरूपाणि - णिदिँ कुत्सायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
निनिन्दयिषते
निनिन्दयिषेते
निनिन्दयिषन्ते
मध्यम
निनिन्दयिषसे
निनिन्दयिषेथे
निनिन्दयिषध्वे
उत्तम
निनिन्दयिषे
निनिन्दयिषावहे
निनिन्दयिषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
निनिन्दयिषाञ्चक्रे / निनिन्दयिषांचक्रे / निनिन्दयिषाम्बभूव / निनिन्दयिषांबभूव / निनिन्दयिषामास
निनिन्दयिषाञ्चक्राते / निनिन्दयिषांचक्राते / निनिन्दयिषाम्बभूवतुः / निनिन्दयिषांबभूवतुः / निनिन्दयिषामासतुः
निनिन्दयिषाञ्चक्रिरे / निनिन्दयिषांचक्रिरे / निनिन्दयिषाम्बभूवुः / निनिन्दयिषांबभूवुः / निनिन्दयिषामासुः
मध्यम
निनिन्दयिषाञ्चकृषे / निनिन्दयिषांचकृषे / निनिन्दयिषाम्बभूविथ / निनिन्दयिषांबभूविथ / निनिन्दयिषामासिथ
निनिन्दयिषाञ्चक्राथे / निनिन्दयिषांचक्राथे / निनिन्दयिषाम्बभूवथुः / निनिन्दयिषांबभूवथुः / निनिन्दयिषामासथुः
निनिन्दयिषाञ्चकृढ्वे / निनिन्दयिषांचकृढ्वे / निनिन्दयिषाम्बभूव / निनिन्दयिषांबभूव / निनिन्दयिषामास
उत्तम
निनिन्दयिषाञ्चक्रे / निनिन्दयिषांचक्रे / निनिन्दयिषाम्बभूव / निनिन्दयिषांबभूव / निनिन्दयिषामास
निनिन्दयिषाञ्चकृवहे / निनिन्दयिषांचकृवहे / निनिन्दयिषाम्बभूविव / निनिन्दयिषांबभूविव / निनिन्दयिषामासिव
निनिन्दयिषाञ्चकृमहे / निनिन्दयिषांचकृमहे / निनिन्दयिषाम्बभूविम / निनिन्दयिषांबभूविम / निनिन्दयिषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
निनिन्दयिषिता
निनिन्दयिषितारौ
निनिन्दयिषितारः
मध्यम
निनिन्दयिषितासे
निनिन्दयिषितासाथे
निनिन्दयिषिताध्वे
उत्तम
निनिन्दयिषिताहे
निनिन्दयिषितास्वहे
निनिन्दयिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
निनिन्दयिषिष्यते
निनिन्दयिषिष्येते
निनिन्दयिषिष्यन्ते
मध्यम
निनिन्दयिषिष्यसे
निनिन्दयिषिष्येथे
निनिन्दयिषिष्यध्वे
उत्तम
निनिन्दयिषिष्ये
निनिन्दयिषिष्यावहे
निनिन्दयिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
निनिन्दयिषताम्
निनिन्दयिषेताम्
निनिन्दयिषन्ताम्
मध्यम
निनिन्दयिषस्व
निनिन्दयिषेथाम्
निनिन्दयिषध्वम्
उत्तम
निनिन्दयिषै
निनिन्दयिषावहै
निनिन्दयिषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनिन्दयिषत
अनिनिन्दयिषेताम्
अनिनिन्दयिषन्त
मध्यम
अनिनिन्दयिषथाः
अनिनिन्दयिषेथाम्
अनिनिन्दयिषध्वम्
उत्तम
अनिनिन्दयिषे
अनिनिन्दयिषावहि
अनिनिन्दयिषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निनिन्दयिषेत
निनिन्दयिषेयाताम्
निनिन्दयिषेरन्
मध्यम
निनिन्दयिषेथाः
निनिन्दयिषेयाथाम्
निनिन्दयिषेध्वम्
उत्तम
निनिन्दयिषेय
निनिन्दयिषेवहि
निनिन्दयिषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
निनिन्दयिषिषीष्ट
निनिन्दयिषिषीयास्ताम्
निनिन्दयिषिषीरन्
मध्यम
निनिन्दयिषिषीष्ठाः
निनिन्दयिषिषीयास्थाम्
निनिन्दयिषिषीध्वम्
उत्तम
निनिन्दयिषिषीय
निनिन्दयिषिषीवहि
निनिन्दयिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनिन्दयिषिष्ट
अनिनिन्दयिषिषाताम्
अनिनिन्दयिषिषत
मध्यम
अनिनिन्दयिषिष्ठाः
अनिनिन्दयिषिषाथाम्
अनिनिन्दयिषिढ्वम्
उत्तम
अनिनिन्दयिषिषि
अनिनिन्दयिषिष्वहि
अनिनिन्दयिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अनिनिन्दयिषिष्यत
अनिनिन्दयिषिष्येताम्
अनिनिन्दयिषिष्यन्त
मध्यम
अनिनिन्दयिषिष्यथाः
अनिनिन्दयिषिष्येथाम्
अनिनिन्दयिषिष्यध्वम्
उत्तम
अनिनिन्दयिषिष्ये
अनिनिन्दयिषिष्यावहि
अनिनिन्दयिषिष्यामहि