निञ्ज् धातुरूपाणि - णिजिँ शुद्धौ - अदादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
निञ्जिता
निञ्जितारौ
निञ्जितारः
मध्यम
निञ्जितासे
निञ्जितासाथे
निञ्जिताध्वे
उत्तम
निञ्जिताहे
निञ्जितास्वहे
निञ्जितास्महे